Declension table of ?kṣmīliṣyat

Deva

NeuterSingularDualPlural
Nominativekṣmīliṣyat kṣmīliṣyantī kṣmīliṣyatī kṣmīliṣyanti
Vocativekṣmīliṣyat kṣmīliṣyantī kṣmīliṣyatī kṣmīliṣyanti
Accusativekṣmīliṣyat kṣmīliṣyantī kṣmīliṣyatī kṣmīliṣyanti
Instrumentalkṣmīliṣyatā kṣmīliṣyadbhyām kṣmīliṣyadbhiḥ
Dativekṣmīliṣyate kṣmīliṣyadbhyām kṣmīliṣyadbhyaḥ
Ablativekṣmīliṣyataḥ kṣmīliṣyadbhyām kṣmīliṣyadbhyaḥ
Genitivekṣmīliṣyataḥ kṣmīliṣyatoḥ kṣmīliṣyatām
Locativekṣmīliṣyati kṣmīliṣyatoḥ kṣmīliṣyatsu

Adverb -kṣmīliṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria