Conjugation tables of ?cah
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
cahāmi
cahāvaḥ
cahāmaḥ
Second
cahasi
cahathaḥ
cahatha
Third
cahati
cahataḥ
cahanti
Middle
Singular
Dual
Plural
First
cahe
cahāvahe
cahāmahe
Second
cahase
cahethe
cahadhve
Third
cahate
cahete
cahante
Passive
Singular
Dual
Plural
First
cahye
cahyāvahe
cahyāmahe
Second
cahyase
cahyethe
cahyadhve
Third
cahyate
cahyete
cahyante
Imperfect
Active
Singular
Dual
Plural
First
acaham
acahāva
acahāma
Second
acahaḥ
acahatam
acahata
Third
acahat
acahatām
acahan
Middle
Singular
Dual
Plural
First
acahe
acahāvahi
acahāmahi
Second
acahathāḥ
acahethām
acahadhvam
Third
acahata
acahetām
acahanta
Passive
Singular
Dual
Plural
First
acahye
acahyāvahi
acahyāmahi
Second
acahyathāḥ
acahyethām
acahyadhvam
Third
acahyata
acahyetām
acahyanta
Optative
Active
Singular
Dual
Plural
First
caheyam
caheva
cahema
Second
caheḥ
cahetam
caheta
Third
cahet
cahetām
caheyuḥ
Middle
Singular
Dual
Plural
First
caheya
cahevahi
cahemahi
Second
cahethāḥ
caheyāthām
cahedhvam
Third
caheta
caheyātām
caheran
Passive
Singular
Dual
Plural
First
cahyeya
cahyevahi
cahyemahi
Second
cahyethāḥ
cahyeyāthām
cahyedhvam
Third
cahyeta
cahyeyātām
cahyeran
Imperative
Active
Singular
Dual
Plural
First
cahāni
cahāva
cahāma
Second
caha
cahatam
cahata
Third
cahatu
cahatām
cahantu
Middle
Singular
Dual
Plural
First
cahai
cahāvahai
cahāmahai
Second
cahasva
cahethām
cahadhvam
Third
cahatām
cahetām
cahantām
Passive
Singular
Dual
Plural
First
cahyai
cahyāvahai
cahyāmahai
Second
cahyasva
cahyethām
cahyadhvam
Third
cahyatām
cahyetām
cahyantām
Future
Active
Singular
Dual
Plural
First
cahiṣyāmi
cahiṣyāvaḥ
cahiṣyāmaḥ
Second
cahiṣyasi
cahiṣyathaḥ
cahiṣyatha
Third
cahiṣyati
cahiṣyataḥ
cahiṣyanti
Middle
Singular
Dual
Plural
First
cahiṣye
cahiṣyāvahe
cahiṣyāmahe
Second
cahiṣyase
cahiṣyethe
cahiṣyadhve
Third
cahiṣyate
cahiṣyete
cahiṣyante
Future2
Active
Singular
Dual
Plural
First
cahitāsmi
cahitāsvaḥ
cahitāsmaḥ
Second
cahitāsi
cahitāsthaḥ
cahitāstha
Third
cahitā
cahitārau
cahitāraḥ
Perfect
Active
Singular
Dual
Plural
First
cacāha
cacaha
cehiva
cehima
Second
cehitha
cacāḍha
cehathuḥ
ceha
Third
cacāha
cehatuḥ
cehuḥ
Middle
Singular
Dual
Plural
First
cehe
cehivahe
cehimahe
Second
cehiṣe
cehāthe
cehidhve
Third
cehe
cehāte
cehire
Benedictive
Active
Singular
Dual
Plural
First
cahyāsam
cahyāsva
cahyāsma
Second
cahyāḥ
cahyāstam
cahyāsta
Third
cahyāt
cahyāstām
cahyāsuḥ
Participles
Past Passive Participle
cāḍha
m.
n.
cāḍhā
f.
Past Active Participle
cāḍhavat
m.
n.
cāḍhavatī
f.
Present Active Participle
cahat
m.
n.
cahantī
f.
Present Middle Participle
cahamāna
m.
n.
cahamānā
f.
Present Passive Participle
cahyamāna
m.
n.
cahyamānā
f.
Future Active Participle
cahiṣyat
m.
n.
cahiṣyantī
f.
Future Middle Participle
cahiṣyamāṇa
m.
n.
cahiṣyamāṇā
f.
Future Passive Participle
cahitavya
m.
n.
cahitavyā
f.
Future Passive Participle
cāhya
m.
n.
cāhyā
f.
Future Passive Participle
cahanīya
m.
n.
cahanīyā
f.
Perfect Active Participle
cehivas
m.
n.
cehuṣī
f.
Perfect Middle Participle
cehāna
m.
n.
cehānā
f.
Indeclinable forms
Infinitive
cahitum
Absolutive
cāḍhvā
Absolutive
-cahya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024