Declension table of ?cahiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecahiṣyamāṇā cahiṣyamāṇe cahiṣyamāṇāḥ
Vocativecahiṣyamāṇe cahiṣyamāṇe cahiṣyamāṇāḥ
Accusativecahiṣyamāṇām cahiṣyamāṇe cahiṣyamāṇāḥ
Instrumentalcahiṣyamāṇayā cahiṣyamāṇābhyām cahiṣyamāṇābhiḥ
Dativecahiṣyamāṇāyai cahiṣyamāṇābhyām cahiṣyamāṇābhyaḥ
Ablativecahiṣyamāṇāyāḥ cahiṣyamāṇābhyām cahiṣyamāṇābhyaḥ
Genitivecahiṣyamāṇāyāḥ cahiṣyamāṇayoḥ cahiṣyamāṇānām
Locativecahiṣyamāṇāyām cahiṣyamāṇayoḥ cahiṣyamāṇāsu

Adverb -cahiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria