Declension table of ?cahantī

Deva

FeminineSingularDualPlural
Nominativecahantī cahantyau cahantyaḥ
Vocativecahanti cahantyau cahantyaḥ
Accusativecahantīm cahantyau cahantīḥ
Instrumentalcahantyā cahantībhyām cahantībhiḥ
Dativecahantyai cahantībhyām cahantībhyaḥ
Ablativecahantyāḥ cahantībhyām cahantībhyaḥ
Genitivecahantyāḥ cahantyoḥ cahantīnām
Locativecahantyām cahantyoḥ cahantīṣu

Compound cahanti - cahantī -

Adverb -cahanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria