Declension table of ?cahat

Deva

MasculineSingularDualPlural
Nominativecahan cahantau cahantaḥ
Vocativecahan cahantau cahantaḥ
Accusativecahantam cahantau cahataḥ
Instrumentalcahatā cahadbhyām cahadbhiḥ
Dativecahate cahadbhyām cahadbhyaḥ
Ablativecahataḥ cahadbhyām cahadbhyaḥ
Genitivecahataḥ cahatoḥ cahatām
Locativecahati cahatoḥ cahatsu

Compound cahat -

Adverb -cahantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria