Declension table of ?cāḍhavatī

Deva

FeminineSingularDualPlural
Nominativecāḍhavatī cāḍhavatyau cāḍhavatyaḥ
Vocativecāḍhavati cāḍhavatyau cāḍhavatyaḥ
Accusativecāḍhavatīm cāḍhavatyau cāḍhavatīḥ
Instrumentalcāḍhavatyā cāḍhavatībhyām cāḍhavatībhiḥ
Dativecāḍhavatyai cāḍhavatībhyām cāḍhavatībhyaḥ
Ablativecāḍhavatyāḥ cāḍhavatībhyām cāḍhavatībhyaḥ
Genitivecāḍhavatyāḥ cāḍhavatyoḥ cāḍhavatīnām
Locativecāḍhavatyām cāḍhavatyoḥ cāḍhavatīṣu

Compound cāḍhavati - cāḍhavatī -

Adverb -cāḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria