Declension table of ?cāḍha

Deva

NeuterSingularDualPlural
Nominativecāḍham cāḍhe cāḍhāni
Vocativecāḍha cāḍhe cāḍhāni
Accusativecāḍham cāḍhe cāḍhāni
Instrumentalcāḍhena cāḍhābhyām cāḍhaiḥ
Dativecāḍhāya cāḍhābhyām cāḍhebhyaḥ
Ablativecāḍhāt cāḍhābhyām cāḍhebhyaḥ
Genitivecāḍhasya cāḍhayoḥ cāḍhānām
Locativecāḍhe cāḍhayoḥ cāḍheṣu

Compound cāḍha -

Adverb -cāḍham -cāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria