तिङन्तावली ?चह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचहति चहतः चहन्ति
मध्यमचहसि चहथः चहथ
उत्तमचहामि चहावः चहामः


आत्मनेपदेएकद्विबहु
प्रथमचहते चहेते चहन्ते
मध्यमचहसे चहेथे चहध्वे
उत्तमचहे चहावहे चहामहे


कर्मणिएकद्विबहु
प्रथमचह्यते चह्येते चह्यन्ते
मध्यमचह्यसे चह्येथे चह्यध्वे
उत्तमचह्ये चह्यावहे चह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचहत् अचहताम् अचहन्
मध्यमअचहः अचहतम् अचहत
उत्तमअचहम् अचहाव अचहाम


आत्मनेपदेएकद्विबहु
प्रथमअचहत अचहेताम् अचहन्त
मध्यमअचहथाः अचहेथाम् अचहध्वम्
उत्तमअचहे अचहावहि अचहामहि


कर्मणिएकद्विबहु
प्रथमअचह्यत अचह्येताम् अचह्यन्त
मध्यमअचह्यथाः अचह्येथाम् अचह्यध्वम्
उत्तमअचह्ये अचह्यावहि अचह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचहेत् चहेताम् चहेयुः
मध्यमचहेः चहेतम् चहेत
उत्तमचहेयम् चहेव चहेम


आत्मनेपदेएकद्विबहु
प्रथमचहेत चहेयाताम् चहेरन्
मध्यमचहेथाः चहेयाथाम् चहेध्वम्
उत्तमचहेय चहेवहि चहेमहि


कर्मणिएकद्विबहु
प्रथमचह्येत चह्येयाताम् चह्येरन्
मध्यमचह्येथाः चह्येयाथाम् चह्येध्वम्
उत्तमचह्येय चह्येवहि चह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचहतु चहताम् चहन्तु
मध्यमचह चहतम् चहत
उत्तमचहानि चहाव चहाम


आत्मनेपदेएकद्विबहु
प्रथमचहताम् चहेताम् चहन्ताम्
मध्यमचहस्व चहेथाम् चहध्वम्
उत्तमचहै चहावहै चहामहै


कर्मणिएकद्विबहु
प्रथमचह्यताम् चह्येताम् चह्यन्ताम्
मध्यमचह्यस्व चह्येथाम् चह्यध्वम्
उत्तमचह्यै चह्यावहै चह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचहिष्यति चहिष्यतः चहिष्यन्ति
मध्यमचहिष्यसि चहिष्यथः चहिष्यथ
उत्तमचहिष्यामि चहिष्यावः चहिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचहिष्यते चहिष्येते चहिष्यन्ते
मध्यमचहिष्यसे चहिष्येथे चहिष्यध्वे
उत्तमचहिष्ये चहिष्यावहे चहिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचहिता चहितारौ चहितारः
मध्यमचहितासि चहितास्थः चहितास्थ
उत्तमचहितास्मि चहितास्वः चहितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचचाह चेहतुः चेहुः
मध्यमचेहिथ चचाढ चेहथुः चेह
उत्तमचचाह चचह चेहिव चेहिम


आत्मनेपदेएकद्विबहु
प्रथमचेहे चेहाते चेहिरे
मध्यमचेहिषे चेहाथे चेहिध्वे
उत्तमचेहे चेहिवहे चेहिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमचह्यात् चह्यास्ताम् चह्यासुः
मध्यमचह्याः चह्यास्तम् चह्यास्त
उत्तमचह्यासम् चह्यास्व चह्यास्म

कृदन्त

क्त
चाढ m. n. चाढा f.

क्तवतु
चाढवत् m. n. चाढवती f.

शतृ
चहत् m. n. चहन्ती f.

शानच्
चहमान m. n. चहमाना f.

शानच् कर्मणि
चह्यमान m. n. चह्यमाना f.

लुडादेश पर
चहिष्यत् m. n. चहिष्यन्ती f.

लुडादेश आत्म
चहिष्यमाण m. n. चहिष्यमाणा f.

तव्य
चहितव्य m. n. चहितव्या f.

यत्
चाह्य m. n. चाह्या f.

अनीयर्
चहनीय m. n. चहनीया f.

लिडादेश पर
चेहिवस् m. n. चेहुषी f.

लिडादेश आत्म
चेहान m. n. चेहाना f.

अव्यय

तुमुन्
चहितुम्

क्त्वा
चाढ्वा

ल्यप्
॰चह्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria