Declension table of ?cahiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecahiṣyamāṇaḥ cahiṣyamāṇau cahiṣyamāṇāḥ
Vocativecahiṣyamāṇa cahiṣyamāṇau cahiṣyamāṇāḥ
Accusativecahiṣyamāṇam cahiṣyamāṇau cahiṣyamāṇān
Instrumentalcahiṣyamāṇena cahiṣyamāṇābhyām cahiṣyamāṇaiḥ cahiṣyamāṇebhiḥ
Dativecahiṣyamāṇāya cahiṣyamāṇābhyām cahiṣyamāṇebhyaḥ
Ablativecahiṣyamāṇāt cahiṣyamāṇābhyām cahiṣyamāṇebhyaḥ
Genitivecahiṣyamāṇasya cahiṣyamāṇayoḥ cahiṣyamāṇānām
Locativecahiṣyamāṇe cahiṣyamāṇayoḥ cahiṣyamāṇeṣu

Compound cahiṣyamāṇa -

Adverb -cahiṣyamāṇam -cahiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria