Declension table of ?cahat

Deva

NeuterSingularDualPlural
Nominativecahat cahantī cahatī cahanti
Vocativecahat cahantī cahatī cahanti
Accusativecahat cahantī cahatī cahanti
Instrumentalcahatā cahadbhyām cahadbhiḥ
Dativecahate cahadbhyām cahadbhyaḥ
Ablativecahataḥ cahadbhyām cahadbhyaḥ
Genitivecahataḥ cahatoḥ cahatām
Locativecahati cahatoḥ cahatsu

Adverb -cahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria