Declension table of ?cāḍhavat

Deva

MasculineSingularDualPlural
Nominativecāḍhavān cāḍhavantau cāḍhavantaḥ
Vocativecāḍhavan cāḍhavantau cāḍhavantaḥ
Accusativecāḍhavantam cāḍhavantau cāḍhavataḥ
Instrumentalcāḍhavatā cāḍhavadbhyām cāḍhavadbhiḥ
Dativecāḍhavate cāḍhavadbhyām cāḍhavadbhyaḥ
Ablativecāḍhavataḥ cāḍhavadbhyām cāḍhavadbhyaḥ
Genitivecāḍhavataḥ cāḍhavatoḥ cāḍhavatām
Locativecāḍhavati cāḍhavatoḥ cāḍhavatsu

Compound cāḍhavat -

Adverb -cāḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria