Declension table of ?cahanīya

Deva

NeuterSingularDualPlural
Nominativecahanīyam cahanīye cahanīyāni
Vocativecahanīya cahanīye cahanīyāni
Accusativecahanīyam cahanīye cahanīyāni
Instrumentalcahanīyena cahanīyābhyām cahanīyaiḥ
Dativecahanīyāya cahanīyābhyām cahanīyebhyaḥ
Ablativecahanīyāt cahanīyābhyām cahanīyebhyaḥ
Genitivecahanīyasya cahanīyayoḥ cahanīyānām
Locativecahanīye cahanīyayoḥ cahanīyeṣu

Compound cahanīya -

Adverb -cahanīyam -cahanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria