Declension table of ?cāḍha

Deva

MasculineSingularDualPlural
Nominativecāḍhaḥ cāḍhau cāḍhāḥ
Vocativecāḍha cāḍhau cāḍhāḥ
Accusativecāḍham cāḍhau cāḍhān
Instrumentalcāḍhena cāḍhābhyām cāḍhaiḥ cāḍhebhiḥ
Dativecāḍhāya cāḍhābhyām cāḍhebhyaḥ
Ablativecāḍhāt cāḍhābhyām cāḍhebhyaḥ
Genitivecāḍhasya cāḍhayoḥ cāḍhānām
Locativecāḍhe cāḍhayoḥ cāḍheṣu

Compound cāḍha -

Adverb -cāḍham -cāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria