Conjugation tables of ścyut

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstścyotāmi ścyotāvaḥ ścyotāmaḥ
Secondścyotasi ścyotathaḥ ścyotatha
Thirdścyotati ścyotataḥ ścyotanti


PassiveSingularDualPlural
Firstścyutye ścyutyāvahe ścyutyāmahe
Secondścyutyase ścyutyethe ścyutyadhve
Thirdścyutyate ścyutyete ścyutyante


Imperfect

ActiveSingularDualPlural
Firstaścyotam aścyotāva aścyotāma
Secondaścyotaḥ aścyotatam aścyotata
Thirdaścyotat aścyotatām aścyotan


PassiveSingularDualPlural
Firstaścyutye aścyutyāvahi aścyutyāmahi
Secondaścyutyathāḥ aścyutyethām aścyutyadhvam
Thirdaścyutyata aścyutyetām aścyutyanta


Optative

ActiveSingularDualPlural
Firstścyoteyam ścyoteva ścyotema
Secondścyoteḥ ścyotetam ścyoteta
Thirdścyotet ścyotetām ścyoteyuḥ


PassiveSingularDualPlural
Firstścyutyeya ścyutyevahi ścyutyemahi
Secondścyutyethāḥ ścyutyeyāthām ścyutyedhvam
Thirdścyutyeta ścyutyeyātām ścyutyeran


Imperative

ActiveSingularDualPlural
Firstścyotāni ścyotāva ścyotāma
Secondścyota ścyotatam ścyotata
Thirdścyotatu ścyotatām ścyotantu


PassiveSingularDualPlural
Firstścyutyai ścyutyāvahai ścyutyāmahai
Secondścyutyasva ścyutyethām ścyutyadhvam
Thirdścyutyatām ścyutyetām ścyutyantām


Future

ActiveSingularDualPlural
Firstścyotiṣyāmi ścyotiṣyāvaḥ ścyotiṣyāmaḥ
Secondścyotiṣyasi ścyotiṣyathaḥ ścyotiṣyatha
Thirdścyotiṣyati ścyotiṣyataḥ ścyotiṣyanti


Future2

ActiveSingularDualPlural
Firstścyotitāsmi ścyotitāsvaḥ ścyotitāsmaḥ
Secondścyotitāsi ścyotitāsthaḥ ścyotitāstha
Thirdścyotitā ścyotitārau ścyotitāraḥ


Perfect

ActiveSingularDualPlural
Firstcuścyota cuścyutiva cuścyutima
Secondcuścyotitha cuścyutathuḥ cuścyuta
Thirdcuścyota cuścyutatuḥ cuścyutuḥ


Benedictive

ActiveSingularDualPlural
Firstścyutyāsam ścyutyāsva ścyutyāsma
Secondścyutyāḥ ścyutyāstam ścyutyāsta
Thirdścyutyāt ścyutyāstām ścyutyāsuḥ

Participles

Past Passive Participle
ścyutta m. n. ścyuttā f.

Past Active Participle
ścyuttavat m. n. ścyuttavatī f.

Present Active Participle
ścyotat m. n. ścyotantī f.

Present Passive Participle
ścyutyamāna m. n. ścyutyamānā f.

Future Active Participle
ścyotiṣyat m. n. ścyotiṣyantī f.

Future Passive Participle
ścyotitavya m. n. ścyotitavyā f.

Future Passive Participle
ścyotya m. n. ścyotyā f.

Future Passive Participle
ścyotanīya m. n. ścyotanīyā f.

Perfect Active Participle
cuścyutvas m. n. cuścyutuṣī f.

Indeclinable forms

Infinitive
ścyotitum

Absolutive
ścyuttvā

Absolutive
-ścyutya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstścyotayāmi ścyotayāvaḥ ścyotayāmaḥ
Secondścyotayasi ścyotayathaḥ ścyotayatha
Thirdścyotayati ścyotayataḥ ścyotayanti


MiddleSingularDualPlural
Firstścyotaye ścyotayāvahe ścyotayāmahe
Secondścyotayase ścyotayethe ścyotayadhve
Thirdścyotayate ścyotayete ścyotayante


PassiveSingularDualPlural
Firstścyotye ścyotyāvahe ścyotyāmahe
Secondścyotyase ścyotyethe ścyotyadhve
Thirdścyotyate ścyotyete ścyotyante


Imperfect

ActiveSingularDualPlural
Firstaścyotayam aścyotayāva aścyotayāma
Secondaścyotayaḥ aścyotayatam aścyotayata
Thirdaścyotayat aścyotayatām aścyotayan


MiddleSingularDualPlural
Firstaścyotaye aścyotayāvahi aścyotayāmahi
Secondaścyotayathāḥ aścyotayethām aścyotayadhvam
Thirdaścyotayata aścyotayetām aścyotayanta


PassiveSingularDualPlural
Firstaścyotye aścyotyāvahi aścyotyāmahi
Secondaścyotyathāḥ aścyotyethām aścyotyadhvam
Thirdaścyotyata aścyotyetām aścyotyanta


Optative

ActiveSingularDualPlural
Firstścyotayeyam ścyotayeva ścyotayema
Secondścyotayeḥ ścyotayetam ścyotayeta
Thirdścyotayet ścyotayetām ścyotayeyuḥ


MiddleSingularDualPlural
Firstścyotayeya ścyotayevahi ścyotayemahi
Secondścyotayethāḥ ścyotayeyāthām ścyotayedhvam
Thirdścyotayeta ścyotayeyātām ścyotayeran


PassiveSingularDualPlural
Firstścyotyeya ścyotyevahi ścyotyemahi
Secondścyotyethāḥ ścyotyeyāthām ścyotyedhvam
Thirdścyotyeta ścyotyeyātām ścyotyeran


Imperative

ActiveSingularDualPlural
Firstścyotayāni ścyotayāva ścyotayāma
Secondścyotaya ścyotayatam ścyotayata
Thirdścyotayatu ścyotayatām ścyotayantu


MiddleSingularDualPlural
Firstścyotayai ścyotayāvahai ścyotayāmahai
Secondścyotayasva ścyotayethām ścyotayadhvam
Thirdścyotayatām ścyotayetām ścyotayantām


PassiveSingularDualPlural
Firstścyotyai ścyotyāvahai ścyotyāmahai
Secondścyotyasva ścyotyethām ścyotyadhvam
Thirdścyotyatām ścyotyetām ścyotyantām


Future

ActiveSingularDualPlural
Firstścyotayiṣyāmi ścyotayiṣyāvaḥ ścyotayiṣyāmaḥ
Secondścyotayiṣyasi ścyotayiṣyathaḥ ścyotayiṣyatha
Thirdścyotayiṣyati ścyotayiṣyataḥ ścyotayiṣyanti


MiddleSingularDualPlural
Firstścyotayiṣye ścyotayiṣyāvahe ścyotayiṣyāmahe
Secondścyotayiṣyase ścyotayiṣyethe ścyotayiṣyadhve
Thirdścyotayiṣyate ścyotayiṣyete ścyotayiṣyante


Future2

ActiveSingularDualPlural
Firstścyotayitāsmi ścyotayitāsvaḥ ścyotayitāsmaḥ
Secondścyotayitāsi ścyotayitāsthaḥ ścyotayitāstha
Thirdścyotayitā ścyotayitārau ścyotayitāraḥ

Participles

Past Passive Participle
ścyotita m. n. ścyotitā f.

Past Active Participle
ścyotitavat m. n. ścyotitavatī f.

Present Active Participle
ścyotayat m. n. ścyotayantī f.

Present Middle Participle
ścyotayamāna m. n. ścyotayamānā f.

Present Passive Participle
ścyotyamāna m. n. ścyotyamānā f.

Future Active Participle
ścyotayiṣyat m. n. ścyotayiṣyantī f.

Future Middle Participle
ścyotayiṣyamāṇa m. n. ścyotayiṣyamāṇā f.

Future Passive Participle
ścyotya m. n. ścyotyā f.

Future Passive Participle
ścyotanīya m. n. ścyotanīyā f.

Future Passive Participle
ścyotayitavya m. n. ścyotayitavyā f.

Indeclinable forms

Infinitive
ścyotayitum

Absolutive
ścyotayitvā

Absolutive
-ścyotya

Periphrastic Perfect
ścyotayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria