Declension table of ?ścyotiṣyat

Deva

MasculineSingularDualPlural
Nominativeścyotiṣyan ścyotiṣyantau ścyotiṣyantaḥ
Vocativeścyotiṣyan ścyotiṣyantau ścyotiṣyantaḥ
Accusativeścyotiṣyantam ścyotiṣyantau ścyotiṣyataḥ
Instrumentalścyotiṣyatā ścyotiṣyadbhyām ścyotiṣyadbhiḥ
Dativeścyotiṣyate ścyotiṣyadbhyām ścyotiṣyadbhyaḥ
Ablativeścyotiṣyataḥ ścyotiṣyadbhyām ścyotiṣyadbhyaḥ
Genitiveścyotiṣyataḥ ścyotiṣyatoḥ ścyotiṣyatām
Locativeścyotiṣyati ścyotiṣyatoḥ ścyotiṣyatsu

Compound ścyotiṣyat -

Adverb -ścyotiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria