Declension table of ?ścyutyamāna

Deva

MasculineSingularDualPlural
Nominativeścyutyamānaḥ ścyutyamānau ścyutyamānāḥ
Vocativeścyutyamāna ścyutyamānau ścyutyamānāḥ
Accusativeścyutyamānam ścyutyamānau ścyutyamānān
Instrumentalścyutyamānena ścyutyamānābhyām ścyutyamānaiḥ ścyutyamānebhiḥ
Dativeścyutyamānāya ścyutyamānābhyām ścyutyamānebhyaḥ
Ablativeścyutyamānāt ścyutyamānābhyām ścyutyamānebhyaḥ
Genitiveścyutyamānasya ścyutyamānayoḥ ścyutyamānānām
Locativeścyutyamāne ścyutyamānayoḥ ścyutyamāneṣu

Compound ścyutyamāna -

Adverb -ścyutyamānam -ścyutyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria