Declension table of ?ścyotayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeścyotayiṣyamāṇaḥ ścyotayiṣyamāṇau ścyotayiṣyamāṇāḥ
Vocativeścyotayiṣyamāṇa ścyotayiṣyamāṇau ścyotayiṣyamāṇāḥ
Accusativeścyotayiṣyamāṇam ścyotayiṣyamāṇau ścyotayiṣyamāṇān
Instrumentalścyotayiṣyamāṇena ścyotayiṣyamāṇābhyām ścyotayiṣyamāṇaiḥ ścyotayiṣyamāṇebhiḥ
Dativeścyotayiṣyamāṇāya ścyotayiṣyamāṇābhyām ścyotayiṣyamāṇebhyaḥ
Ablativeścyotayiṣyamāṇāt ścyotayiṣyamāṇābhyām ścyotayiṣyamāṇebhyaḥ
Genitiveścyotayiṣyamāṇasya ścyotayiṣyamāṇayoḥ ścyotayiṣyamāṇānām
Locativeścyotayiṣyamāṇe ścyotayiṣyamāṇayoḥ ścyotayiṣyamāṇeṣu

Compound ścyotayiṣyamāṇa -

Adverb -ścyotayiṣyamāṇam -ścyotayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria