Declension table of ?ścyuttavat

Deva

MasculineSingularDualPlural
Nominativeścyuttavān ścyuttavantau ścyuttavantaḥ
Vocativeścyuttavan ścyuttavantau ścyuttavantaḥ
Accusativeścyuttavantam ścyuttavantau ścyuttavataḥ
Instrumentalścyuttavatā ścyuttavadbhyām ścyuttavadbhiḥ
Dativeścyuttavate ścyuttavadbhyām ścyuttavadbhyaḥ
Ablativeścyuttavataḥ ścyuttavadbhyām ścyuttavadbhyaḥ
Genitiveścyuttavataḥ ścyuttavatoḥ ścyuttavatām
Locativeścyuttavati ścyuttavatoḥ ścyuttavatsu

Compound ścyuttavat -

Adverb -ścyuttavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria