Declension table of ?ścyutta

Deva

NeuterSingularDualPlural
Nominativeścyuttam ścyutte ścyuttāni
Vocativeścyutta ścyutte ścyuttāni
Accusativeścyuttam ścyutte ścyuttāni
Instrumentalścyuttena ścyuttābhyām ścyuttaiḥ
Dativeścyuttāya ścyuttābhyām ścyuttebhyaḥ
Ablativeścyuttāt ścyuttābhyām ścyuttebhyaḥ
Genitiveścyuttasya ścyuttayoḥ ścyuttānām
Locativeścyutte ścyuttayoḥ ścyutteṣu

Compound ścyutta -

Adverb -ścyuttam -ścyuttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria