Declension table of ?cuścyutvas

Deva

MasculineSingularDualPlural
Nominativecuścyutvān cuścyutvāṃsau cuścyutvāṃsaḥ
Vocativecuścyutvan cuścyutvāṃsau cuścyutvāṃsaḥ
Accusativecuścyutvāṃsam cuścyutvāṃsau cuścyutuṣaḥ
Instrumentalcuścyutuṣā cuścyutvadbhyām cuścyutvadbhiḥ
Dativecuścyutuṣe cuścyutvadbhyām cuścyutvadbhyaḥ
Ablativecuścyutuṣaḥ cuścyutvadbhyām cuścyutvadbhyaḥ
Genitivecuścyutuṣaḥ cuścyutuṣoḥ cuścyutuṣām
Locativecuścyutuṣi cuścyutuṣoḥ cuścyutvatsu

Compound cuścyutvat -

Adverb -cuścyutvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria