Declension table of ?ścyuttavatī

Deva

FeminineSingularDualPlural
Nominativeścyuttavatī ścyuttavatyau ścyuttavatyaḥ
Vocativeścyuttavati ścyuttavatyau ścyuttavatyaḥ
Accusativeścyuttavatīm ścyuttavatyau ścyuttavatīḥ
Instrumentalścyuttavatyā ścyuttavatībhyām ścyuttavatībhiḥ
Dativeścyuttavatyai ścyuttavatībhyām ścyuttavatībhyaḥ
Ablativeścyuttavatyāḥ ścyuttavatībhyām ścyuttavatībhyaḥ
Genitiveścyuttavatyāḥ ścyuttavatyoḥ ścyuttavatīnām
Locativeścyuttavatyām ścyuttavatyoḥ ścyuttavatīṣu

Compound ścyuttavati - ścyuttavatī -

Adverb -ścyuttavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria