Declension table of ?ścyotitavat

Deva

MasculineSingularDualPlural
Nominativeścyotitavān ścyotitavantau ścyotitavantaḥ
Vocativeścyotitavan ścyotitavantau ścyotitavantaḥ
Accusativeścyotitavantam ścyotitavantau ścyotitavataḥ
Instrumentalścyotitavatā ścyotitavadbhyām ścyotitavadbhiḥ
Dativeścyotitavate ścyotitavadbhyām ścyotitavadbhyaḥ
Ablativeścyotitavataḥ ścyotitavadbhyām ścyotitavadbhyaḥ
Genitiveścyotitavataḥ ścyotitavatoḥ ścyotitavatām
Locativeścyotitavati ścyotitavatoḥ ścyotitavatsu

Compound ścyotitavat -

Adverb -ścyotitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria