Declension table of ?ścyotayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeścyotayiṣyamāṇā ścyotayiṣyamāṇe ścyotayiṣyamāṇāḥ
Vocativeścyotayiṣyamāṇe ścyotayiṣyamāṇe ścyotayiṣyamāṇāḥ
Accusativeścyotayiṣyamāṇām ścyotayiṣyamāṇe ścyotayiṣyamāṇāḥ
Instrumentalścyotayiṣyamāṇayā ścyotayiṣyamāṇābhyām ścyotayiṣyamāṇābhiḥ
Dativeścyotayiṣyamāṇāyai ścyotayiṣyamāṇābhyām ścyotayiṣyamāṇābhyaḥ
Ablativeścyotayiṣyamāṇāyāḥ ścyotayiṣyamāṇābhyām ścyotayiṣyamāṇābhyaḥ
Genitiveścyotayiṣyamāṇāyāḥ ścyotayiṣyamāṇayoḥ ścyotayiṣyamāṇānām
Locativeścyotayiṣyamāṇāyām ścyotayiṣyamāṇayoḥ ścyotayiṣyamāṇāsu

Adverb -ścyotayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria