Declension table of ?ścyotitavatī

Deva

FeminineSingularDualPlural
Nominativeścyotitavatī ścyotitavatyau ścyotitavatyaḥ
Vocativeścyotitavati ścyotitavatyau ścyotitavatyaḥ
Accusativeścyotitavatīm ścyotitavatyau ścyotitavatīḥ
Instrumentalścyotitavatyā ścyotitavatībhyām ścyotitavatībhiḥ
Dativeścyotitavatyai ścyotitavatībhyām ścyotitavatībhyaḥ
Ablativeścyotitavatyāḥ ścyotitavatībhyām ścyotitavatībhyaḥ
Genitiveścyotitavatyāḥ ścyotitavatyoḥ ścyotitavatīnām
Locativeścyotitavatyām ścyotitavatyoḥ ścyotitavatīṣu

Compound ścyotitavati - ścyotitavatī -

Adverb -ścyotitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria