Declension table of ?ścyotayiṣyat

Deva

MasculineSingularDualPlural
Nominativeścyotayiṣyan ścyotayiṣyantau ścyotayiṣyantaḥ
Vocativeścyotayiṣyan ścyotayiṣyantau ścyotayiṣyantaḥ
Accusativeścyotayiṣyantam ścyotayiṣyantau ścyotayiṣyataḥ
Instrumentalścyotayiṣyatā ścyotayiṣyadbhyām ścyotayiṣyadbhiḥ
Dativeścyotayiṣyate ścyotayiṣyadbhyām ścyotayiṣyadbhyaḥ
Ablativeścyotayiṣyataḥ ścyotayiṣyadbhyām ścyotayiṣyadbhyaḥ
Genitiveścyotayiṣyataḥ ścyotayiṣyatoḥ ścyotayiṣyatām
Locativeścyotayiṣyati ścyotayiṣyatoḥ ścyotayiṣyatsu

Compound ścyotayiṣyat -

Adverb -ścyotayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria