Conjugation tables of
takṣ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
takṣāmi
takṣāvaḥ
takṣāmaḥ
Second
takṣasi
takṣathaḥ
takṣatha
Third
takṣati
takṣataḥ
takṣanti
Passive
Singular
Dual
Plural
First
takṣye
takṣyāvahe
takṣyāmahe
Second
takṣyase
takṣyethe
takṣyadhve
Third
takṣyate
takṣyete
takṣyante
Imperfect
Active
Singular
Dual
Plural
First
atakṣam
atakṣāva
atakṣāma
Second
atakṣaḥ
atakṣatam
atakṣata
Third
atakṣat
atakṣatām
atakṣan
Passive
Singular
Dual
Plural
First
atakṣye
atakṣyāvahi
atakṣyāmahi
Second
atakṣyathāḥ
atakṣyethām
atakṣyadhvam
Third
atakṣyata
atakṣyetām
atakṣyanta
Optative
Active
Singular
Dual
Plural
First
takṣeyam
takṣeva
takṣema
Second
takṣeḥ
takṣetam
takṣeta
Third
takṣet
takṣetām
takṣeyuḥ
Passive
Singular
Dual
Plural
First
takṣyeya
takṣyevahi
takṣyemahi
Second
takṣyethāḥ
takṣyeyāthām
takṣyedhvam
Third
takṣyeta
takṣyeyātām
takṣyeran
Imperative
Active
Singular
Dual
Plural
First
takṣāṇi
takṣāva
takṣāma
Second
takṣa
takṣatam
takṣata
Third
takṣatu
takṣatām
takṣantu
Passive
Singular
Dual
Plural
First
takṣyai
takṣyāvahai
takṣyāmahai
Second
takṣyasva
takṣyethām
takṣyadhvam
Third
takṣyatām
takṣyetām
takṣyantām
Future
Active
Singular
Dual
Plural
First
takṣiṣyāmi
takṣiṣyāvaḥ
takṣiṣyāmaḥ
Second
takṣiṣyasi
takṣiṣyathaḥ
takṣiṣyatha
Third
takṣiṣyati
takṣiṣyataḥ
takṣiṣyanti
Future2
Active
Singular
Dual
Plural
First
takṣitāsmi
takṣitāsvaḥ
takṣitāsmaḥ
Second
takṣitāsi
takṣitāsthaḥ
takṣitāstha
Third
takṣitā
takṣitārau
takṣitāraḥ
Perfect
Active
Singular
Dual
Plural
First
tatakṣa
tatakṣiva
tatakṣima
Second
tatakṣitha
tatakṣathuḥ
tatakṣa
Third
tatakṣa
tatakṣatuḥ
tatakṣuḥ
Benedictive
Active
Singular
Dual
Plural
First
takṣyāsam
takṣyāsva
takṣyāsma
Second
takṣyāḥ
takṣyāstam
takṣyāsta
Third
takṣyāt
takṣyāstām
takṣyāsuḥ
Participles
Past Passive Participle
taṣṭa
m.
n.
taṣṭā
f.
Past Active Participle
taṣṭavat
m.
n.
taṣṭavatī
f.
Present Active Participle
takṣat
m.
n.
takṣantī
f.
Present Passive Participle
takṣyamāṇa
m.
n.
takṣyamāṇā
f.
Future Active Participle
takṣiṣyat
m.
n.
takṣiṣyantī
f.
Future Passive Participle
takṣitavya
m.
n.
takṣitavyā
f.
Future Passive Participle
takṣya
m.
n.
takṣyā
f.
Future Passive Participle
takṣaṇīya
m.
n.
takṣaṇīyā
f.
Perfect Active Participle
tatakṣvas
m.
n.
tatakṣuṣī
f.
Indeclinable forms
Infinitive
takṣitum
Absolutive
taṣṭvā
Absolutive
takṣitvā
Absolutive
-takṣya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024