Declension table of ?taṣṭā

Deva

FeminineSingularDualPlural
Nominativetaṣṭā taṣṭe taṣṭāḥ
Vocativetaṣṭe taṣṭe taṣṭāḥ
Accusativetaṣṭām taṣṭe taṣṭāḥ
Instrumentaltaṣṭayā taṣṭābhyām taṣṭābhiḥ
Dativetaṣṭāyai taṣṭābhyām taṣṭābhyaḥ
Ablativetaṣṭāyāḥ taṣṭābhyām taṣṭābhyaḥ
Genitivetaṣṭāyāḥ taṣṭayoḥ taṣṭānām
Locativetaṣṭāyām taṣṭayoḥ taṣṭāsu

Adverb -taṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria