Declension table of ?takṣiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | takṣiṣyantī | takṣiṣyantyau | takṣiṣyantyaḥ |
Vocative | takṣiṣyanti | takṣiṣyantyau | takṣiṣyantyaḥ |
Accusative | takṣiṣyantīm | takṣiṣyantyau | takṣiṣyantīḥ |
Instrumental | takṣiṣyantyā | takṣiṣyantībhyām | takṣiṣyantībhiḥ |
Dative | takṣiṣyantyai | takṣiṣyantībhyām | takṣiṣyantībhyaḥ |
Ablative | takṣiṣyantyāḥ | takṣiṣyantībhyām | takṣiṣyantībhyaḥ |
Genitive | takṣiṣyantyāḥ | takṣiṣyantyoḥ | takṣiṣyantīnām |
Locative | takṣiṣyantyām | takṣiṣyantyoḥ | takṣiṣyantīṣu |