Declension table of ?takṣitavya

Deva

NeuterSingularDualPlural
Nominativetakṣitavyam takṣitavye takṣitavyāni
Vocativetakṣitavya takṣitavye takṣitavyāni
Accusativetakṣitavyam takṣitavye takṣitavyāni
Instrumentaltakṣitavyena takṣitavyābhyām takṣitavyaiḥ
Dativetakṣitavyāya takṣitavyābhyām takṣitavyebhyaḥ
Ablativetakṣitavyāt takṣitavyābhyām takṣitavyebhyaḥ
Genitivetakṣitavyasya takṣitavyayoḥ takṣitavyānām
Locativetakṣitavye takṣitavyayoḥ takṣitavyeṣu

Compound takṣitavya -

Adverb -takṣitavyam -takṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria