Declension table of ?taṣṭavat

Deva

NeuterSingularDualPlural
Nominativetaṣṭavat taṣṭavantī taṣṭavatī taṣṭavanti
Vocativetaṣṭavat taṣṭavantī taṣṭavatī taṣṭavanti
Accusativetaṣṭavat taṣṭavantī taṣṭavatī taṣṭavanti
Instrumentaltaṣṭavatā taṣṭavadbhyām taṣṭavadbhiḥ
Dativetaṣṭavate taṣṭavadbhyām taṣṭavadbhyaḥ
Ablativetaṣṭavataḥ taṣṭavadbhyām taṣṭavadbhyaḥ
Genitivetaṣṭavataḥ taṣṭavatoḥ taṣṭavatām
Locativetaṣṭavati taṣṭavatoḥ taṣṭavatsu

Adverb -taṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria