Declension table of ?tatakṣvas

Deva

MasculineSingularDualPlural
Nominativetatakṣvān tatakṣvāṃsau tatakṣvāṃsaḥ
Vocativetatakṣvan tatakṣvāṃsau tatakṣvāṃsaḥ
Accusativetatakṣvāṃsam tatakṣvāṃsau tatakṣuṣaḥ
Instrumentaltatakṣuṣā tatakṣvadbhyām tatakṣvadbhiḥ
Dativetatakṣuṣe tatakṣvadbhyām tatakṣvadbhyaḥ
Ablativetatakṣuṣaḥ tatakṣvadbhyām tatakṣvadbhyaḥ
Genitivetatakṣuṣaḥ tatakṣuṣoḥ tatakṣuṣām
Locativetatakṣuṣi tatakṣuṣoḥ tatakṣvatsu

Compound tatakṣvat -

Adverb -tatakṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria