Declension table of ?takṣaṇīya

Deva

NeuterSingularDualPlural
Nominativetakṣaṇīyam takṣaṇīye takṣaṇīyāni
Vocativetakṣaṇīya takṣaṇīye takṣaṇīyāni
Accusativetakṣaṇīyam takṣaṇīye takṣaṇīyāni
Instrumentaltakṣaṇīyena takṣaṇīyābhyām takṣaṇīyaiḥ
Dativetakṣaṇīyāya takṣaṇīyābhyām takṣaṇīyebhyaḥ
Ablativetakṣaṇīyāt takṣaṇīyābhyām takṣaṇīyebhyaḥ
Genitivetakṣaṇīyasya takṣaṇīyayoḥ takṣaṇīyānām
Locativetakṣaṇīye takṣaṇīyayoḥ takṣaṇīyeṣu

Compound takṣaṇīya -

Adverb -takṣaṇīyam -takṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria