Declension table of ?takṣat

Deva

MasculineSingularDualPlural
Nominativetakṣan takṣantau takṣantaḥ
Vocativetakṣan takṣantau takṣantaḥ
Accusativetakṣantam takṣantau takṣataḥ
Instrumentaltakṣatā takṣadbhyām takṣadbhiḥ
Dativetakṣate takṣadbhyām takṣadbhyaḥ
Ablativetakṣataḥ takṣadbhyām takṣadbhyaḥ
Genitivetakṣataḥ takṣatoḥ takṣatām
Locativetakṣati takṣatoḥ takṣatsu

Compound takṣat -

Adverb -takṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria