Declension table of ?takṣitavya

Deva

MasculineSingularDualPlural
Nominativetakṣitavyaḥ takṣitavyau takṣitavyāḥ
Vocativetakṣitavya takṣitavyau takṣitavyāḥ
Accusativetakṣitavyam takṣitavyau takṣitavyān
Instrumentaltakṣitavyena takṣitavyābhyām takṣitavyaiḥ takṣitavyebhiḥ
Dativetakṣitavyāya takṣitavyābhyām takṣitavyebhyaḥ
Ablativetakṣitavyāt takṣitavyābhyām takṣitavyebhyaḥ
Genitivetakṣitavyasya takṣitavyayoḥ takṣitavyānām
Locativetakṣitavye takṣitavyayoḥ takṣitavyeṣu

Compound takṣitavya -

Adverb -takṣitavyam -takṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria