Declension table of ?takṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | takṣyamāṇam | takṣyamāṇe | takṣyamāṇāni |
Vocative | takṣyamāṇa | takṣyamāṇe | takṣyamāṇāni |
Accusative | takṣyamāṇam | takṣyamāṇe | takṣyamāṇāni |
Instrumental | takṣyamāṇena | takṣyamāṇābhyām | takṣyamāṇaiḥ |
Dative | takṣyamāṇāya | takṣyamāṇābhyām | takṣyamāṇebhyaḥ |
Ablative | takṣyamāṇāt | takṣyamāṇābhyām | takṣyamāṇebhyaḥ |
Genitive | takṣyamāṇasya | takṣyamāṇayoḥ | takṣyamāṇānām |
Locative | takṣyamāṇe | takṣyamāṇayoḥ | takṣyamāṇeṣu |