Declension table of ?takṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetakṣyamāṇam takṣyamāṇe takṣyamāṇāni
Vocativetakṣyamāṇa takṣyamāṇe takṣyamāṇāni
Accusativetakṣyamāṇam takṣyamāṇe takṣyamāṇāni
Instrumentaltakṣyamāṇena takṣyamāṇābhyām takṣyamāṇaiḥ
Dativetakṣyamāṇāya takṣyamāṇābhyām takṣyamāṇebhyaḥ
Ablativetakṣyamāṇāt takṣyamāṇābhyām takṣyamāṇebhyaḥ
Genitivetakṣyamāṇasya takṣyamāṇayoḥ takṣyamāṇānām
Locativetakṣyamāṇe takṣyamāṇayoḥ takṣyamāṇeṣu

Compound takṣyamāṇa -

Adverb -takṣyamāṇam -takṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria