Declension table of ?takṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativetakṣaṇīyā takṣaṇīye takṣaṇīyāḥ
Vocativetakṣaṇīye takṣaṇīye takṣaṇīyāḥ
Accusativetakṣaṇīyām takṣaṇīye takṣaṇīyāḥ
Instrumentaltakṣaṇīyayā takṣaṇīyābhyām takṣaṇīyābhiḥ
Dativetakṣaṇīyāyai takṣaṇīyābhyām takṣaṇīyābhyaḥ
Ablativetakṣaṇīyāyāḥ takṣaṇīyābhyām takṣaṇīyābhyaḥ
Genitivetakṣaṇīyāyāḥ takṣaṇīyayoḥ takṣaṇīyānām
Locativetakṣaṇīyāyām takṣaṇīyayoḥ takṣaṇīyāsu

Adverb -takṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria