Conjugation tables of ?plakṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstplakṣāmi plakṣāvaḥ plakṣāmaḥ
Secondplakṣasi plakṣathaḥ plakṣatha
Thirdplakṣati plakṣataḥ plakṣanti


MiddleSingularDualPlural
Firstplakṣe plakṣāvahe plakṣāmahe
Secondplakṣase plakṣethe plakṣadhve
Thirdplakṣate plakṣete plakṣante


PassiveSingularDualPlural
Firstplakṣye plakṣyāvahe plakṣyāmahe
Secondplakṣyase plakṣyethe plakṣyadhve
Thirdplakṣyate plakṣyete plakṣyante


Imperfect

ActiveSingularDualPlural
Firstaplakṣam aplakṣāva aplakṣāma
Secondaplakṣaḥ aplakṣatam aplakṣata
Thirdaplakṣat aplakṣatām aplakṣan


MiddleSingularDualPlural
Firstaplakṣe aplakṣāvahi aplakṣāmahi
Secondaplakṣathāḥ aplakṣethām aplakṣadhvam
Thirdaplakṣata aplakṣetām aplakṣanta


PassiveSingularDualPlural
Firstaplakṣye aplakṣyāvahi aplakṣyāmahi
Secondaplakṣyathāḥ aplakṣyethām aplakṣyadhvam
Thirdaplakṣyata aplakṣyetām aplakṣyanta


Optative

ActiveSingularDualPlural
Firstplakṣeyam plakṣeva plakṣema
Secondplakṣeḥ plakṣetam plakṣeta
Thirdplakṣet plakṣetām plakṣeyuḥ


MiddleSingularDualPlural
Firstplakṣeya plakṣevahi plakṣemahi
Secondplakṣethāḥ plakṣeyāthām plakṣedhvam
Thirdplakṣeta plakṣeyātām plakṣeran


PassiveSingularDualPlural
Firstplakṣyeya plakṣyevahi plakṣyemahi
Secondplakṣyethāḥ plakṣyeyāthām plakṣyedhvam
Thirdplakṣyeta plakṣyeyātām plakṣyeran


Imperative

ActiveSingularDualPlural
Firstplakṣāṇi plakṣāva plakṣāma
Secondplakṣa plakṣatam plakṣata
Thirdplakṣatu plakṣatām plakṣantu


MiddleSingularDualPlural
Firstplakṣai plakṣāvahai plakṣāmahai
Secondplakṣasva plakṣethām plakṣadhvam
Thirdplakṣatām plakṣetām plakṣantām


PassiveSingularDualPlural
Firstplakṣyai plakṣyāvahai plakṣyāmahai
Secondplakṣyasva plakṣyethām plakṣyadhvam
Thirdplakṣyatām plakṣyetām plakṣyantām


Future

ActiveSingularDualPlural
Firstplakṣiṣyāmi plakṣiṣyāvaḥ plakṣiṣyāmaḥ
Secondplakṣiṣyasi plakṣiṣyathaḥ plakṣiṣyatha
Thirdplakṣiṣyati plakṣiṣyataḥ plakṣiṣyanti


MiddleSingularDualPlural
Firstplakṣiṣye plakṣiṣyāvahe plakṣiṣyāmahe
Secondplakṣiṣyase plakṣiṣyethe plakṣiṣyadhve
Thirdplakṣiṣyate plakṣiṣyete plakṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstplakṣitāsmi plakṣitāsvaḥ plakṣitāsmaḥ
Secondplakṣitāsi plakṣitāsthaḥ plakṣitāstha
Thirdplakṣitā plakṣitārau plakṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstpaplakṣa paplakṣiva paplakṣima
Secondpaplakṣitha paplakṣathuḥ paplakṣa
Thirdpaplakṣa paplakṣatuḥ paplakṣuḥ


MiddleSingularDualPlural
Firstpaplakṣe paplakṣivahe paplakṣimahe
Secondpaplakṣiṣe paplakṣāthe paplakṣidhve
Thirdpaplakṣe paplakṣāte paplakṣire


Benedictive

ActiveSingularDualPlural
Firstplakṣyāsam plakṣyāsva plakṣyāsma
Secondplakṣyāḥ plakṣyāstam plakṣyāsta
Thirdplakṣyāt plakṣyāstām plakṣyāsuḥ

Participles

Past Passive Participle
plakṣita m. n. plakṣitā f.

Past Active Participle
plakṣitavat m. n. plakṣitavatī f.

Present Active Participle
plakṣat m. n. plakṣantī f.

Present Middle Participle
plakṣamāṇa m. n. plakṣamāṇā f.

Present Passive Participle
plakṣyamāṇa m. n. plakṣyamāṇā f.

Future Active Participle
plakṣiṣyat m. n. plakṣiṣyantī f.

Future Middle Participle
plakṣiṣyamāṇa m. n. plakṣiṣyamāṇā f.

Future Passive Participle
plakṣitavya m. n. plakṣitavyā f.

Future Passive Participle
plakṣya m. n. plakṣyā f.

Future Passive Participle
plakṣaṇīya m. n. plakṣaṇīyā f.

Perfect Active Participle
paplakṣvas m. n. paplakṣuṣī f.

Perfect Middle Participle
paplakṣāṇa m. n. paplakṣāṇā f.

Indeclinable forms

Infinitive
plakṣitum

Absolutive
plakṣitvā

Absolutive
-plakṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria