Declension table of ?paplakṣvas

Deva

NeuterSingularDualPlural
Nominativepaplakṣvat paplakṣuṣī paplakṣvāṃsi
Vocativepaplakṣvat paplakṣuṣī paplakṣvāṃsi
Accusativepaplakṣvat paplakṣuṣī paplakṣvāṃsi
Instrumentalpaplakṣuṣā paplakṣvadbhyām paplakṣvadbhiḥ
Dativepaplakṣuṣe paplakṣvadbhyām paplakṣvadbhyaḥ
Ablativepaplakṣuṣaḥ paplakṣvadbhyām paplakṣvadbhyaḥ
Genitivepaplakṣuṣaḥ paplakṣuṣoḥ paplakṣuṣām
Locativepaplakṣuṣi paplakṣuṣoḥ paplakṣvatsu

Compound paplakṣvat -

Adverb -paplakṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria