Declension table of ?plakṣamāṇa

Deva

MasculineSingularDualPlural
Nominativeplakṣamāṇaḥ plakṣamāṇau plakṣamāṇāḥ
Vocativeplakṣamāṇa plakṣamāṇau plakṣamāṇāḥ
Accusativeplakṣamāṇam plakṣamāṇau plakṣamāṇān
Instrumentalplakṣamāṇena plakṣamāṇābhyām plakṣamāṇaiḥ plakṣamāṇebhiḥ
Dativeplakṣamāṇāya plakṣamāṇābhyām plakṣamāṇebhyaḥ
Ablativeplakṣamāṇāt plakṣamāṇābhyām plakṣamāṇebhyaḥ
Genitiveplakṣamāṇasya plakṣamāṇayoḥ plakṣamāṇānām
Locativeplakṣamāṇe plakṣamāṇayoḥ plakṣamāṇeṣu

Compound plakṣamāṇa -

Adverb -plakṣamāṇam -plakṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria