Declension table of ?plakṣiṣyat

Deva

MasculineSingularDualPlural
Nominativeplakṣiṣyan plakṣiṣyantau plakṣiṣyantaḥ
Vocativeplakṣiṣyan plakṣiṣyantau plakṣiṣyantaḥ
Accusativeplakṣiṣyantam plakṣiṣyantau plakṣiṣyataḥ
Instrumentalplakṣiṣyatā plakṣiṣyadbhyām plakṣiṣyadbhiḥ
Dativeplakṣiṣyate plakṣiṣyadbhyām plakṣiṣyadbhyaḥ
Ablativeplakṣiṣyataḥ plakṣiṣyadbhyām plakṣiṣyadbhyaḥ
Genitiveplakṣiṣyataḥ plakṣiṣyatoḥ plakṣiṣyatām
Locativeplakṣiṣyati plakṣiṣyatoḥ plakṣiṣyatsu

Compound plakṣiṣyat -

Adverb -plakṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria