Declension table of ?paplakṣāṇa

Deva

NeuterSingularDualPlural
Nominativepaplakṣāṇam paplakṣāṇe paplakṣāṇāni
Vocativepaplakṣāṇa paplakṣāṇe paplakṣāṇāni
Accusativepaplakṣāṇam paplakṣāṇe paplakṣāṇāni
Instrumentalpaplakṣāṇena paplakṣāṇābhyām paplakṣāṇaiḥ
Dativepaplakṣāṇāya paplakṣāṇābhyām paplakṣāṇebhyaḥ
Ablativepaplakṣāṇāt paplakṣāṇābhyām paplakṣāṇebhyaḥ
Genitivepaplakṣāṇasya paplakṣāṇayoḥ paplakṣāṇānām
Locativepaplakṣāṇe paplakṣāṇayoḥ paplakṣāṇeṣu

Compound paplakṣāṇa -

Adverb -paplakṣāṇam -paplakṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria