Declension table of ?plakṣitavatī

Deva

FeminineSingularDualPlural
Nominativeplakṣitavatī plakṣitavatyau plakṣitavatyaḥ
Vocativeplakṣitavati plakṣitavatyau plakṣitavatyaḥ
Accusativeplakṣitavatīm plakṣitavatyau plakṣitavatīḥ
Instrumentalplakṣitavatyā plakṣitavatībhyām plakṣitavatībhiḥ
Dativeplakṣitavatyai plakṣitavatībhyām plakṣitavatībhyaḥ
Ablativeplakṣitavatyāḥ plakṣitavatībhyām plakṣitavatībhyaḥ
Genitiveplakṣitavatyāḥ plakṣitavatyoḥ plakṣitavatīnām
Locativeplakṣitavatyām plakṣitavatyoḥ plakṣitavatīṣu

Compound plakṣitavati - plakṣitavatī -

Adverb -plakṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria