Declension table of ?paplakṣvas

Deva

MasculineSingularDualPlural
Nominativepaplakṣvān paplakṣvāṃsau paplakṣvāṃsaḥ
Vocativepaplakṣvan paplakṣvāṃsau paplakṣvāṃsaḥ
Accusativepaplakṣvāṃsam paplakṣvāṃsau paplakṣuṣaḥ
Instrumentalpaplakṣuṣā paplakṣvadbhyām paplakṣvadbhiḥ
Dativepaplakṣuṣe paplakṣvadbhyām paplakṣvadbhyaḥ
Ablativepaplakṣuṣaḥ paplakṣvadbhyām paplakṣvadbhyaḥ
Genitivepaplakṣuṣaḥ paplakṣuṣoḥ paplakṣuṣām
Locativepaplakṣuṣi paplakṣuṣoḥ paplakṣvatsu

Compound paplakṣvat -

Adverb -paplakṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria