Declension table of ?plakṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeplakṣiṣyamāṇā plakṣiṣyamāṇe plakṣiṣyamāṇāḥ
Vocativeplakṣiṣyamāṇe plakṣiṣyamāṇe plakṣiṣyamāṇāḥ
Accusativeplakṣiṣyamāṇām plakṣiṣyamāṇe plakṣiṣyamāṇāḥ
Instrumentalplakṣiṣyamāṇayā plakṣiṣyamāṇābhyām plakṣiṣyamāṇābhiḥ
Dativeplakṣiṣyamāṇāyai plakṣiṣyamāṇābhyām plakṣiṣyamāṇābhyaḥ
Ablativeplakṣiṣyamāṇāyāḥ plakṣiṣyamāṇābhyām plakṣiṣyamāṇābhyaḥ
Genitiveplakṣiṣyamāṇāyāḥ plakṣiṣyamāṇayoḥ plakṣiṣyamāṇānām
Locativeplakṣiṣyamāṇāyām plakṣiṣyamāṇayoḥ plakṣiṣyamāṇāsu

Adverb -plakṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria