Declension table of ?plakṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativeplakṣiṣyantī plakṣiṣyantyau plakṣiṣyantyaḥ
Vocativeplakṣiṣyanti plakṣiṣyantyau plakṣiṣyantyaḥ
Accusativeplakṣiṣyantīm plakṣiṣyantyau plakṣiṣyantīḥ
Instrumentalplakṣiṣyantyā plakṣiṣyantībhyām plakṣiṣyantībhiḥ
Dativeplakṣiṣyantyai plakṣiṣyantībhyām plakṣiṣyantībhyaḥ
Ablativeplakṣiṣyantyāḥ plakṣiṣyantībhyām plakṣiṣyantībhyaḥ
Genitiveplakṣiṣyantyāḥ plakṣiṣyantyoḥ plakṣiṣyantīnām
Locativeplakṣiṣyantyām plakṣiṣyantyoḥ plakṣiṣyantīṣu

Compound plakṣiṣyanti - plakṣiṣyantī -

Adverb -plakṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria