Declension table of ?plakṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeplakṣaṇīyam plakṣaṇīye plakṣaṇīyāni
Vocativeplakṣaṇīya plakṣaṇīye plakṣaṇīyāni
Accusativeplakṣaṇīyam plakṣaṇīye plakṣaṇīyāni
Instrumentalplakṣaṇīyena plakṣaṇīyābhyām plakṣaṇīyaiḥ
Dativeplakṣaṇīyāya plakṣaṇīyābhyām plakṣaṇīyebhyaḥ
Ablativeplakṣaṇīyāt plakṣaṇīyābhyām plakṣaṇīyebhyaḥ
Genitiveplakṣaṇīyasya plakṣaṇīyayoḥ plakṣaṇīyānām
Locativeplakṣaṇīye plakṣaṇīyayoḥ plakṣaṇīyeṣu

Compound plakṣaṇīya -

Adverb -plakṣaṇīyam -plakṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria