Declension table of ?plakṣita

Deva

NeuterSingularDualPlural
Nominativeplakṣitam plakṣite plakṣitāni
Vocativeplakṣita plakṣite plakṣitāni
Accusativeplakṣitam plakṣite plakṣitāni
Instrumentalplakṣitena plakṣitābhyām plakṣitaiḥ
Dativeplakṣitāya plakṣitābhyām plakṣitebhyaḥ
Ablativeplakṣitāt plakṣitābhyām plakṣitebhyaḥ
Genitiveplakṣitasya plakṣitayoḥ plakṣitānām
Locativeplakṣite plakṣitayoḥ plakṣiteṣu

Compound plakṣita -

Adverb -plakṣitam -plakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria