Declension table of ?plakṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeplakṣaṇīyaḥ plakṣaṇīyau plakṣaṇīyāḥ
Vocativeplakṣaṇīya plakṣaṇīyau plakṣaṇīyāḥ
Accusativeplakṣaṇīyam plakṣaṇīyau plakṣaṇīyān
Instrumentalplakṣaṇīyena plakṣaṇīyābhyām plakṣaṇīyaiḥ plakṣaṇīyebhiḥ
Dativeplakṣaṇīyāya plakṣaṇīyābhyām plakṣaṇīyebhyaḥ
Ablativeplakṣaṇīyāt plakṣaṇīyābhyām plakṣaṇīyebhyaḥ
Genitiveplakṣaṇīyasya plakṣaṇīyayoḥ plakṣaṇīyānām
Locativeplakṣaṇīye plakṣaṇīyayoḥ plakṣaṇīyeṣu

Compound plakṣaṇīya -

Adverb -plakṣaṇīyam -plakṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria