Conjugation tables of kaṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkaṇayāmi kaṇayāvaḥ kaṇayāmaḥ
Secondkaṇayasi kaṇayathaḥ kaṇayatha
Thirdkaṇayati kaṇayataḥ kaṇayanti


MiddleSingularDualPlural
Firstkaṇaye kaṇayāvahe kaṇayāmahe
Secondkaṇayase kaṇayethe kaṇayadhve
Thirdkaṇayate kaṇayete kaṇayante


PassiveSingularDualPlural
Firstkaṇye kaṇyāvahe kaṇyāmahe
Secondkaṇyase kaṇyethe kaṇyadhve
Thirdkaṇyate kaṇyete kaṇyante


Imperfect

ActiveSingularDualPlural
Firstakaṇayam akaṇayāva akaṇayāma
Secondakaṇayaḥ akaṇayatam akaṇayata
Thirdakaṇayat akaṇayatām akaṇayan


MiddleSingularDualPlural
Firstakaṇaye akaṇayāvahi akaṇayāmahi
Secondakaṇayathāḥ akaṇayethām akaṇayadhvam
Thirdakaṇayata akaṇayetām akaṇayanta


PassiveSingularDualPlural
Firstakaṇye akaṇyāvahi akaṇyāmahi
Secondakaṇyathāḥ akaṇyethām akaṇyadhvam
Thirdakaṇyata akaṇyetām akaṇyanta


Optative

ActiveSingularDualPlural
Firstkaṇayeyam kaṇayeva kaṇayema
Secondkaṇayeḥ kaṇayetam kaṇayeta
Thirdkaṇayet kaṇayetām kaṇayeyuḥ


MiddleSingularDualPlural
Firstkaṇayeya kaṇayevahi kaṇayemahi
Secondkaṇayethāḥ kaṇayeyāthām kaṇayedhvam
Thirdkaṇayeta kaṇayeyātām kaṇayeran


PassiveSingularDualPlural
Firstkaṇyeya kaṇyevahi kaṇyemahi
Secondkaṇyethāḥ kaṇyeyāthām kaṇyedhvam
Thirdkaṇyeta kaṇyeyātām kaṇyeran


Imperative

ActiveSingularDualPlural
Firstkaṇayāni kaṇayāva kaṇayāma
Secondkaṇaya kaṇayatam kaṇayata
Thirdkaṇayatu kaṇayatām kaṇayantu


MiddleSingularDualPlural
Firstkaṇayai kaṇayāvahai kaṇayāmahai
Secondkaṇayasva kaṇayethām kaṇayadhvam
Thirdkaṇayatām kaṇayetām kaṇayantām


PassiveSingularDualPlural
Firstkaṇyai kaṇyāvahai kaṇyāmahai
Secondkaṇyasva kaṇyethām kaṇyadhvam
Thirdkaṇyatām kaṇyetām kaṇyantām


Future

ActiveSingularDualPlural
Firstkaṇayiṣyāmi kaṇayiṣyāvaḥ kaṇayiṣyāmaḥ
Secondkaṇayiṣyasi kaṇayiṣyathaḥ kaṇayiṣyatha
Thirdkaṇayiṣyati kaṇayiṣyataḥ kaṇayiṣyanti


MiddleSingularDualPlural
Firstkaṇayiṣye kaṇayiṣyāvahe kaṇayiṣyāmahe
Secondkaṇayiṣyase kaṇayiṣyethe kaṇayiṣyadhve
Thirdkaṇayiṣyate kaṇayiṣyete kaṇayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkaṇayitāsmi kaṇayitāsvaḥ kaṇayitāsmaḥ
Secondkaṇayitāsi kaṇayitāsthaḥ kaṇayitāstha
Thirdkaṇayitā kaṇayitārau kaṇayitāraḥ

Participles

Past Passive Participle
kaṇita m. n. kaṇitā f.

Past Active Participle
kaṇitavat m. n. kaṇitavatī f.

Present Active Participle
kaṇayat m. n. kaṇayantī f.

Present Middle Participle
kaṇayamāna m. n. kaṇayamānā f.

Present Passive Participle
kaṇyamāna m. n. kaṇyamānā f.

Future Active Participle
kaṇayiṣyat m. n. kaṇayiṣyantī f.

Future Middle Participle
kaṇayiṣyamāṇa m. n. kaṇayiṣyamāṇā f.

Future Passive Participle
kaṇayitavya m. n. kaṇayitavyā f.

Future Passive Participle
kaṇya m. n. kaṇyā f.

Future Passive Participle
kaṇanīya m. n. kaṇanīyā f.

Indeclinable forms

Infinitive
kaṇayitum

Absolutive
kaṇayitvā

Absolutive
-kaṇayya

Periphrastic Perfect
kaṇayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkāṇayāmi kāṇayāvaḥ kāṇayāmaḥ
Secondkāṇayasi kāṇayathaḥ kāṇayatha
Thirdkāṇayati kāṇayataḥ kāṇayanti


MiddleSingularDualPlural
Firstkāṇaye kāṇayāvahe kāṇayāmahe
Secondkāṇayase kāṇayethe kāṇayadhve
Thirdkāṇayate kāṇayete kāṇayante


PassiveSingularDualPlural
Firstkāṇye kāṇyāvahe kāṇyāmahe
Secondkāṇyase kāṇyethe kāṇyadhve
Thirdkāṇyate kāṇyete kāṇyante


Imperfect

ActiveSingularDualPlural
Firstakāṇayam akāṇayāva akāṇayāma
Secondakāṇayaḥ akāṇayatam akāṇayata
Thirdakāṇayat akāṇayatām akāṇayan


MiddleSingularDualPlural
Firstakāṇaye akāṇayāvahi akāṇayāmahi
Secondakāṇayathāḥ akāṇayethām akāṇayadhvam
Thirdakāṇayata akāṇayetām akāṇayanta


PassiveSingularDualPlural
Firstakāṇye akāṇyāvahi akāṇyāmahi
Secondakāṇyathāḥ akāṇyethām akāṇyadhvam
Thirdakāṇyata akāṇyetām akāṇyanta


Optative

ActiveSingularDualPlural
Firstkāṇayeyam kāṇayeva kāṇayema
Secondkāṇayeḥ kāṇayetam kāṇayeta
Thirdkāṇayet kāṇayetām kāṇayeyuḥ


MiddleSingularDualPlural
Firstkāṇayeya kāṇayevahi kāṇayemahi
Secondkāṇayethāḥ kāṇayeyāthām kāṇayedhvam
Thirdkāṇayeta kāṇayeyātām kāṇayeran


PassiveSingularDualPlural
Firstkāṇyeya kāṇyevahi kāṇyemahi
Secondkāṇyethāḥ kāṇyeyāthām kāṇyedhvam
Thirdkāṇyeta kāṇyeyātām kāṇyeran


Imperative

ActiveSingularDualPlural
Firstkāṇayāni kāṇayāva kāṇayāma
Secondkāṇaya kāṇayatam kāṇayata
Thirdkāṇayatu kāṇayatām kāṇayantu


MiddleSingularDualPlural
Firstkāṇayai kāṇayāvahai kāṇayāmahai
Secondkāṇayasva kāṇayethām kāṇayadhvam
Thirdkāṇayatām kāṇayetām kāṇayantām


PassiveSingularDualPlural
Firstkāṇyai kāṇyāvahai kāṇyāmahai
Secondkāṇyasva kāṇyethām kāṇyadhvam
Thirdkāṇyatām kāṇyetām kāṇyantām


Future

ActiveSingularDualPlural
Firstkāṇayiṣyāmi kāṇayiṣyāvaḥ kāṇayiṣyāmaḥ
Secondkāṇayiṣyasi kāṇayiṣyathaḥ kāṇayiṣyatha
Thirdkāṇayiṣyati kāṇayiṣyataḥ kāṇayiṣyanti


MiddleSingularDualPlural
Firstkāṇayiṣye kāṇayiṣyāvahe kāṇayiṣyāmahe
Secondkāṇayiṣyase kāṇayiṣyethe kāṇayiṣyadhve
Thirdkāṇayiṣyate kāṇayiṣyete kāṇayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkāṇayitāsmi kāṇayitāsvaḥ kāṇayitāsmaḥ
Secondkāṇayitāsi kāṇayitāsthaḥ kāṇayitāstha
Thirdkāṇayitā kāṇayitārau kāṇayitāraḥ

Participles

Past Passive Participle
kāṇita m. n. kāṇitā f.

Past Active Participle
kāṇitavat m. n. kāṇitavatī f.

Present Active Participle
kāṇayat m. n. kāṇayantī f.

Present Middle Participle
kāṇayamāna m. n. kāṇayamānā f.

Present Passive Participle
kāṇyamāna m. n. kāṇyamānā f.

Future Active Participle
kāṇayiṣyat m. n. kāṇayiṣyantī f.

Future Middle Participle
kāṇayiṣyamāṇa m. n. kāṇayiṣyamāṇā f.

Future Passive Participle
kāṇya m. n. kāṇyā f.

Future Passive Participle
kāṇanīya m. n. kāṇanīyā f.

Future Passive Participle
kāṇayitavya m. n. kāṇayitavyā f.

Indeclinable forms

Infinitive
kāṇayitum

Absolutive
kāṇayitvā

Absolutive
-kāṇya

Periphrastic Perfect
kāṇayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria