Declension table of ?kaṇitavat

Deva

MasculineSingularDualPlural
Nominativekaṇitavān kaṇitavantau kaṇitavantaḥ
Vocativekaṇitavan kaṇitavantau kaṇitavantaḥ
Accusativekaṇitavantam kaṇitavantau kaṇitavataḥ
Instrumentalkaṇitavatā kaṇitavadbhyām kaṇitavadbhiḥ
Dativekaṇitavate kaṇitavadbhyām kaṇitavadbhyaḥ
Ablativekaṇitavataḥ kaṇitavadbhyām kaṇitavadbhyaḥ
Genitivekaṇitavataḥ kaṇitavatoḥ kaṇitavatām
Locativekaṇitavati kaṇitavatoḥ kaṇitavatsu

Compound kaṇitavat -

Adverb -kaṇitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria